Thursday, May 12, 2016

Radhe Syam - Kirtaniyas & Sufi Soul Sangeet



May 12, 2016
Kirtaniyas & Sufi Soul Sangeet in Australia just after our debut tour of Australia.

(Refrain)
vraja-jana-mana-sukhakārī
rādhe syām syāmā syām

(1)
mor mukuṭa makarākṛta-kuṇḍala, gala vaijayantī-māla,
caraṇana nūpura rasāla
rādhe syām syāmā syām

(2)
sundara vadana kamala-dala locana, bākī cita-vana-hārī,
mohana-vaḿśī-vihārī
rādhe syām syāmā syām

(3)
vṛndāvana mê dhenu carāve, gopī-jana manahārī
śrī govardhana-dhārī
rādhe syām syāmā syām

(4)
rādhā-kṛṣṇa mili aba dou, gaura-rūpa avatārī
kīrtana dharma pracārī
rādhe syām syāmā syām

(5)
tum vinā mere aur na koi, nāma-rūpa avatārī
caraṇana meń balihārī,
nārāyaṇa balihārī,
rādhe syām syāmā syām

Sunday, January 10, 2016

Varsana - Ecstatics

Varsana - Ecstatics
Varsana is one of the main places of pilgrimage in district of Mathura. It was a residence of king Vrisabhanu and his family.



Haribol Haribol - Birthplace of Sri Caitanya Mahaprabhu

Haribol Haribol
The arrival of Srila Bhaktivedanta Narayan Gosvami Maharaj's parikrama party at the birthplace of Sri Caitanya Mahaprabhu in Mayapur with Sriman Krsna Das Prabhu leading the kirtan in 1998.

Radha Ramana Haribol (Live), Bhakti Center, New York

Radha Ramana Haribol (Live), Bhakti Center, New York
The Kirtaniyas singing "Radha Ramana Haribol" at Bhakti Center, New York.


http://ramsss.com

Krishna Kirtan Ras Raga intro ragini - with trumpet

Krishna Kirtan Ras Raga intro ragini [with trumpet]
Dec 31, 2011
A very unusual and quite hilarious use of a trumpet in late night krisna kirtan. This is the simple ragini that forms the introduction to Ras Raga. Typically played just after 2am. Enjoy!

Beautiful Kirtan by Lord Chaitanya and his associates from the UNCUT Nimai of Nadia

Taken from Uncut version of Nimai of Nadia movie depicting the pastimes / lilas of Shri Chaitanya Mahaprabhu, the incarnation of Krishna 500 years ago. Hari Haraya Namah Krishna